Declension table of ?udbhrāntaka

Deva

MasculineSingularDualPlural
Nominativeudbhrāntakaḥ udbhrāntakau udbhrāntakāḥ
Vocativeudbhrāntaka udbhrāntakau udbhrāntakāḥ
Accusativeudbhrāntakam udbhrāntakau udbhrāntakān
Instrumentaludbhrāntakena udbhrāntakābhyām udbhrāntakaiḥ udbhrāntakebhiḥ
Dativeudbhrāntakāya udbhrāntakābhyām udbhrāntakebhyaḥ
Ablativeudbhrāntakāt udbhrāntakābhyām udbhrāntakebhyaḥ
Genitiveudbhrāntakasya udbhrāntakayoḥ udbhrāntakānām
Locativeudbhrāntake udbhrāntakayoḥ udbhrāntakeṣu

Compound udbhrāntaka -

Adverb -udbhrāntakam -udbhrāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria