Declension table of udbhinna

Deva

NeuterSingularDualPlural
Nominativeudbhinnam udbhinne udbhinnāni
Vocativeudbhinna udbhinne udbhinnāni
Accusativeudbhinnam udbhinne udbhinnāni
Instrumentaludbhinnena udbhinnābhyām udbhinnaiḥ
Dativeudbhinnāya udbhinnābhyām udbhinnebhyaḥ
Ablativeudbhinnāt udbhinnābhyām udbhinnebhyaḥ
Genitiveudbhinnasya udbhinnayoḥ udbhinnānām
Locativeudbhinne udbhinnayoḥ udbhinneṣu

Compound udbhinna -

Adverb -udbhinnam -udbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria