Declension table of ?udbhidvidyā

Deva

FeminineSingularDualPlural
Nominativeudbhidvidyā udbhidvidye udbhidvidyāḥ
Vocativeudbhidvidye udbhidvidye udbhidvidyāḥ
Accusativeudbhidvidyām udbhidvidye udbhidvidyāḥ
Instrumentaludbhidvidyayā udbhidvidyābhyām udbhidvidyābhiḥ
Dativeudbhidvidyāyai udbhidvidyābhyām udbhidvidyābhyaḥ
Ablativeudbhidvidyāyāḥ udbhidvidyābhyām udbhidvidyābhyaḥ
Genitiveudbhidvidyāyāḥ udbhidvidyayoḥ udbhidvidyānām
Locativeudbhidvidyāyām udbhidvidyayoḥ udbhidvidyāsu

Adverb -udbhidvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria