Declension table of udbhida

Deva

NeuterSingularDualPlural
Nominativeudbhidam udbhide udbhidāni
Vocativeudbhida udbhide udbhidāni
Accusativeudbhidam udbhide udbhidāni
Instrumentaludbhidena udbhidābhyām udbhidaiḥ
Dativeudbhidāya udbhidābhyām udbhidebhyaḥ
Ablativeudbhidāt udbhidābhyām udbhidebhyaḥ
Genitiveudbhidasya udbhidayoḥ udbhidānām
Locativeudbhide udbhidayoḥ udbhideṣu

Compound udbhida -

Adverb -udbhidam -udbhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria