Declension table of ?udbhavakara

Deva

NeuterSingularDualPlural
Nominativeudbhavakaram udbhavakare udbhavakarāṇi
Vocativeudbhavakara udbhavakare udbhavakarāṇi
Accusativeudbhavakaram udbhavakare udbhavakarāṇi
Instrumentaludbhavakareṇa udbhavakarābhyām udbhavakaraiḥ
Dativeudbhavakarāya udbhavakarābhyām udbhavakarebhyaḥ
Ablativeudbhavakarāt udbhavakarābhyām udbhavakarebhyaḥ
Genitiveudbhavakarasya udbhavakarayoḥ udbhavakarāṇām
Locativeudbhavakare udbhavakarayoḥ udbhavakareṣu

Compound udbhavakara -

Adverb -udbhavakaram -udbhavakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria