Declension table of ?udbhavakṣetra

Deva

NeuterSingularDualPlural
Nominativeudbhavakṣetram udbhavakṣetre udbhavakṣetrāṇi
Vocativeudbhavakṣetra udbhavakṣetre udbhavakṣetrāṇi
Accusativeudbhavakṣetram udbhavakṣetre udbhavakṣetrāṇi
Instrumentaludbhavakṣetreṇa udbhavakṣetrābhyām udbhavakṣetraiḥ
Dativeudbhavakṣetrāya udbhavakṣetrābhyām udbhavakṣetrebhyaḥ
Ablativeudbhavakṣetrāt udbhavakṣetrābhyām udbhavakṣetrebhyaḥ
Genitiveudbhavakṣetrasya udbhavakṣetrayoḥ udbhavakṣetrāṇām
Locativeudbhavakṣetre udbhavakṣetrayoḥ udbhavakṣetreṣu

Compound udbhavakṣetra -

Adverb -udbhavakṣetram -udbhavakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria