Declension table of udbhava

Deva

MasculineSingularDualPlural
Nominativeudbhavaḥ udbhavau udbhavāḥ
Vocativeudbhava udbhavau udbhavāḥ
Accusativeudbhavam udbhavau udbhavān
Instrumentaludbhavena udbhavābhyām udbhavaiḥ udbhavebhiḥ
Dativeudbhavāya udbhavābhyām udbhavebhyaḥ
Ablativeudbhavāt udbhavābhyām udbhavebhyaḥ
Genitiveudbhavasya udbhavayoḥ udbhavānām
Locativeudbhave udbhavayoḥ udbhaveṣu

Compound udbhava -

Adverb -udbhavam -udbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria