Declension table of ?udbhagnā

Deva

FeminineSingularDualPlural
Nominativeudbhagnā udbhagne udbhagnāḥ
Vocativeudbhagne udbhagne udbhagnāḥ
Accusativeudbhagnām udbhagne udbhagnāḥ
Instrumentaludbhagnayā udbhagnābhyām udbhagnābhiḥ
Dativeudbhagnāyai udbhagnābhyām udbhagnābhyaḥ
Ablativeudbhagnāyāḥ udbhagnābhyām udbhagnābhyaḥ
Genitiveudbhagnāyāḥ udbhagnayoḥ udbhagnānām
Locativeudbhagnāyām udbhagnayoḥ udbhagnāsu

Adverb -udbhagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria