Declension table of ?udbhagna

Deva

NeuterSingularDualPlural
Nominativeudbhagnam udbhagne udbhagnāni
Vocativeudbhagna udbhagne udbhagnāni
Accusativeudbhagnam udbhagne udbhagnāni
Instrumentaludbhagnena udbhagnābhyām udbhagnaiḥ
Dativeudbhagnāya udbhagnābhyām udbhagnebhyaḥ
Ablativeudbhagnāt udbhagnābhyām udbhagnebhyaḥ
Genitiveudbhagnasya udbhagnayoḥ udbhagnānām
Locativeudbhagne udbhagnayoḥ udbhagneṣu

Compound udbhagna -

Adverb -udbhagnam -udbhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria