Declension table of ?udbhagna

Deva

MasculineSingularDualPlural
Nominativeudbhagnaḥ udbhagnau udbhagnāḥ
Vocativeudbhagna udbhagnau udbhagnāḥ
Accusativeudbhagnam udbhagnau udbhagnān
Instrumentaludbhagnena udbhagnābhyām udbhagnaiḥ udbhagnebhiḥ
Dativeudbhagnāya udbhagnābhyām udbhagnebhyaḥ
Ablativeudbhagnāt udbhagnābhyām udbhagnebhyaḥ
Genitiveudbhagnasya udbhagnayoḥ udbhagnānām
Locativeudbhagne udbhagnayoḥ udbhagneṣu

Compound udbhagna -

Adverb -udbhagnam -udbhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria