Declension table of ?udbhaṅga

Deva

MasculineSingularDualPlural
Nominativeudbhaṅgaḥ udbhaṅgau udbhaṅgāḥ
Vocativeudbhaṅga udbhaṅgau udbhaṅgāḥ
Accusativeudbhaṅgam udbhaṅgau udbhaṅgān
Instrumentaludbhaṅgena udbhaṅgābhyām udbhaṅgaiḥ udbhaṅgebhiḥ
Dativeudbhaṅgāya udbhaṅgābhyām udbhaṅgebhyaḥ
Ablativeudbhaṅgāt udbhaṅgābhyām udbhaṅgebhyaḥ
Genitiveudbhaṅgasya udbhaṅgayoḥ udbhaṅgānām
Locativeudbhaṅge udbhaṅgayoḥ udbhaṅgeṣu

Compound udbhaṅga -

Adverb -udbhaṅgam -udbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria