Declension table of ?udbhāvitā

Deva

FeminineSingularDualPlural
Nominativeudbhāvitā udbhāvite udbhāvitāḥ
Vocativeudbhāvite udbhāvite udbhāvitāḥ
Accusativeudbhāvitām udbhāvite udbhāvitāḥ
Instrumentaludbhāvitayā udbhāvitābhyām udbhāvitābhiḥ
Dativeudbhāvitāyai udbhāvitābhyām udbhāvitābhyaḥ
Ablativeudbhāvitāyāḥ udbhāvitābhyām udbhāvitābhyaḥ
Genitiveudbhāvitāyāḥ udbhāvitayoḥ udbhāvitānām
Locativeudbhāvitāyām udbhāvitayoḥ udbhāvitāsu

Adverb -udbhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria