Declension table of ?udbhāvita

Deva

NeuterSingularDualPlural
Nominativeudbhāvitam udbhāvite udbhāvitāni
Vocativeudbhāvita udbhāvite udbhāvitāni
Accusativeudbhāvitam udbhāvite udbhāvitāni
Instrumentaludbhāvitena udbhāvitābhyām udbhāvitaiḥ
Dativeudbhāvitāya udbhāvitābhyām udbhāvitebhyaḥ
Ablativeudbhāvitāt udbhāvitābhyām udbhāvitebhyaḥ
Genitiveudbhāvitasya udbhāvitayoḥ udbhāvitānām
Locativeudbhāvite udbhāvitayoḥ udbhāviteṣu

Compound udbhāvita -

Adverb -udbhāvitam -udbhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria