Declension table of ?udbhāvita

Deva

MasculineSingularDualPlural
Nominativeudbhāvitaḥ udbhāvitau udbhāvitāḥ
Vocativeudbhāvita udbhāvitau udbhāvitāḥ
Accusativeudbhāvitam udbhāvitau udbhāvitān
Instrumentaludbhāvitena udbhāvitābhyām udbhāvitaiḥ udbhāvitebhiḥ
Dativeudbhāvitāya udbhāvitābhyām udbhāvitebhyaḥ
Ablativeudbhāvitāt udbhāvitābhyām udbhāvitebhyaḥ
Genitiveudbhāvitasya udbhāvitayoḥ udbhāvitānām
Locativeudbhāvite udbhāvitayoḥ udbhāviteṣu

Compound udbhāvita -

Adverb -udbhāvitam -udbhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria