Declension table of ?udbhāvayitṛ

Deva

NeuterSingularDualPlural
Nominativeudbhāvayitṛ udbhāvayitṛṇī udbhāvayitṝṇi
Vocativeudbhāvayitṛ udbhāvayitṛṇī udbhāvayitṝṇi
Accusativeudbhāvayitṛ udbhāvayitṛṇī udbhāvayitṝṇi
Instrumentaludbhāvayitṛṇā udbhāvayitṛbhyām udbhāvayitṛbhiḥ
Dativeudbhāvayitṛṇe udbhāvayitṛbhyām udbhāvayitṛbhyaḥ
Ablativeudbhāvayitṛṇaḥ udbhāvayitṛbhyām udbhāvayitṛbhyaḥ
Genitiveudbhāvayitṛṇaḥ udbhāvayitṛṇoḥ udbhāvayitṝṇām
Locativeudbhāvayitṛṇi udbhāvayitṛṇoḥ udbhāvayitṛṣu

Compound udbhāvayitṛ -

Adverb -udbhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria