Declension table of udbhāvana

Deva

NeuterSingularDualPlural
Nominativeudbhāvanam udbhāvane udbhāvanāni
Vocativeudbhāvana udbhāvane udbhāvanāni
Accusativeudbhāvanam udbhāvane udbhāvanāni
Instrumentaludbhāvanena udbhāvanābhyām udbhāvanaiḥ
Dativeudbhāvanāya udbhāvanābhyām udbhāvanebhyaḥ
Ablativeudbhāvanāt udbhāvanābhyām udbhāvanebhyaḥ
Genitiveudbhāvanasya udbhāvanayoḥ udbhāvanānām
Locativeudbhāvane udbhāvanayoḥ udbhāvaneṣu

Compound udbhāvana -

Adverb -udbhāvanam -udbhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria