Declension table of ?udbhāsurā

Deva

FeminineSingularDualPlural
Nominativeudbhāsurā udbhāsure udbhāsurāḥ
Vocativeudbhāsure udbhāsure udbhāsurāḥ
Accusativeudbhāsurām udbhāsure udbhāsurāḥ
Instrumentaludbhāsurayā udbhāsurābhyām udbhāsurābhiḥ
Dativeudbhāsurāyai udbhāsurābhyām udbhāsurābhyaḥ
Ablativeudbhāsurāyāḥ udbhāsurābhyām udbhāsurābhyaḥ
Genitiveudbhāsurāyāḥ udbhāsurayoḥ udbhāsurāṇām
Locativeudbhāsurāyām udbhāsurayoḥ udbhāsurāsu

Adverb -udbhāsuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria