Declension table of ?udbhāsura

Deva

NeuterSingularDualPlural
Nominativeudbhāsuram udbhāsure udbhāsurāṇi
Vocativeudbhāsura udbhāsure udbhāsurāṇi
Accusativeudbhāsuram udbhāsure udbhāsurāṇi
Instrumentaludbhāsureṇa udbhāsurābhyām udbhāsuraiḥ
Dativeudbhāsurāya udbhāsurābhyām udbhāsurebhyaḥ
Ablativeudbhāsurāt udbhāsurābhyām udbhāsurebhyaḥ
Genitiveudbhāsurasya udbhāsurayoḥ udbhāsurāṇām
Locativeudbhāsure udbhāsurayoḥ udbhāsureṣu

Compound udbhāsura -

Adverb -udbhāsuram -udbhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria