Declension table of ?udbhāsura

Deva

MasculineSingularDualPlural
Nominativeudbhāsuraḥ udbhāsurau udbhāsurāḥ
Vocativeudbhāsura udbhāsurau udbhāsurāḥ
Accusativeudbhāsuram udbhāsurau udbhāsurān
Instrumentaludbhāsureṇa udbhāsurābhyām udbhāsuraiḥ udbhāsurebhiḥ
Dativeudbhāsurāya udbhāsurābhyām udbhāsurebhyaḥ
Ablativeudbhāsurāt udbhāsurābhyām udbhāsurebhyaḥ
Genitiveudbhāsurasya udbhāsurayoḥ udbhāsurāṇām
Locativeudbhāsure udbhāsurayoḥ udbhāsureṣu

Compound udbhāsura -

Adverb -udbhāsuram -udbhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria