Declension table of udbhāsita

Deva

NeuterSingularDualPlural
Nominativeudbhāsitam udbhāsite udbhāsitāni
Vocativeudbhāsita udbhāsite udbhāsitāni
Accusativeudbhāsitam udbhāsite udbhāsitāni
Instrumentaludbhāsitena udbhāsitābhyām udbhāsitaiḥ
Dativeudbhāsitāya udbhāsitābhyām udbhāsitebhyaḥ
Ablativeudbhāsitāt udbhāsitābhyām udbhāsitebhyaḥ
Genitiveudbhāsitasya udbhāsitayoḥ udbhāsitānām
Locativeudbhāsite udbhāsitayoḥ udbhāsiteṣu

Compound udbhāsita -

Adverb -udbhāsitam -udbhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria