Declension table of ?udbhāsinī

Deva

FeminineSingularDualPlural
Nominativeudbhāsinī udbhāsinyau udbhāsinyaḥ
Vocativeudbhāsini udbhāsinyau udbhāsinyaḥ
Accusativeudbhāsinīm udbhāsinyau udbhāsinīḥ
Instrumentaludbhāsinyā udbhāsinībhyām udbhāsinībhiḥ
Dativeudbhāsinyai udbhāsinībhyām udbhāsinībhyaḥ
Ablativeudbhāsinyāḥ udbhāsinībhyām udbhāsinībhyaḥ
Genitiveudbhāsinyāḥ udbhāsinyoḥ udbhāsinīnām
Locativeudbhāsinyām udbhāsinyoḥ udbhāsinīṣu

Compound udbhāsini - udbhāsinī -

Adverb -udbhāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria