Declension table of udbhāsin

Deva

NeuterSingularDualPlural
Nominativeudbhāsi udbhāsinī udbhāsīni
Vocativeudbhāsin udbhāsi udbhāsinī udbhāsīni
Accusativeudbhāsi udbhāsinī udbhāsīni
Instrumentaludbhāsinā udbhāsibhyām udbhāsibhiḥ
Dativeudbhāsine udbhāsibhyām udbhāsibhyaḥ
Ablativeudbhāsinaḥ udbhāsibhyām udbhāsibhyaḥ
Genitiveudbhāsinaḥ udbhāsinoḥ udbhāsinām
Locativeudbhāsini udbhāsinoḥ udbhāsiṣu

Compound udbhāsi -

Adverb -udbhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria