Declension table of udbhāsavat

Deva

MasculineSingularDualPlural
Nominativeudbhāsavān udbhāsavantau udbhāsavantaḥ
Vocativeudbhāsavan udbhāsavantau udbhāsavantaḥ
Accusativeudbhāsavantam udbhāsavantau udbhāsavataḥ
Instrumentaludbhāsavatā udbhāsavadbhyām udbhāsavadbhiḥ
Dativeudbhāsavate udbhāsavadbhyām udbhāsavadbhyaḥ
Ablativeudbhāsavataḥ udbhāsavadbhyām udbhāsavadbhyaḥ
Genitiveudbhāsavataḥ udbhāsavatoḥ udbhāsavatām
Locativeudbhāsavati udbhāsavatoḥ udbhāsavatsu

Compound udbhāsavat -

Adverb -udbhāsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria