Declension table of ?udbhaṭatva

Deva

NeuterSingularDualPlural
Nominativeudbhaṭatvam udbhaṭatve udbhaṭatvāni
Vocativeudbhaṭatva udbhaṭatve udbhaṭatvāni
Accusativeudbhaṭatvam udbhaṭatve udbhaṭatvāni
Instrumentaludbhaṭatvena udbhaṭatvābhyām udbhaṭatvaiḥ
Dativeudbhaṭatvāya udbhaṭatvābhyām udbhaṭatvebhyaḥ
Ablativeudbhaṭatvāt udbhaṭatvābhyām udbhaṭatvebhyaḥ
Genitiveudbhaṭatvasya udbhaṭatvayoḥ udbhaṭatvānām
Locativeudbhaṭatve udbhaṭatvayoḥ udbhaṭatveṣu

Compound udbhaṭatva -

Adverb -udbhaṭatvam -udbhaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria