Declension table of ?udbhaṭā

Deva

FeminineSingularDualPlural
Nominativeudbhaṭā udbhaṭe udbhaṭāḥ
Vocativeudbhaṭe udbhaṭe udbhaṭāḥ
Accusativeudbhaṭām udbhaṭe udbhaṭāḥ
Instrumentaludbhaṭayā udbhaṭābhyām udbhaṭābhiḥ
Dativeudbhaṭāyai udbhaṭābhyām udbhaṭābhyaḥ
Ablativeudbhaṭāyāḥ udbhaṭābhyām udbhaṭābhyaḥ
Genitiveudbhaṭāyāḥ udbhaṭayoḥ udbhaṭānām
Locativeudbhaṭāyām udbhaṭayoḥ udbhaṭāsu

Adverb -udbhaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria