Declension table of udbhaṭa

Deva

MasculineSingularDualPlural
Nominativeudbhaṭaḥ udbhaṭau udbhaṭāḥ
Vocativeudbhaṭa udbhaṭau udbhaṭāḥ
Accusativeudbhaṭam udbhaṭau udbhaṭān
Instrumentaludbhaṭena udbhaṭābhyām udbhaṭaiḥ udbhaṭebhiḥ
Dativeudbhaṭāya udbhaṭābhyām udbhaṭebhyaḥ
Ablativeudbhaṭāt udbhaṭābhyām udbhaṭebhyaḥ
Genitiveudbhaṭasya udbhaṭayoḥ udbhaṭānām
Locativeudbhaṭe udbhaṭayoḥ udbhaṭeṣu

Compound udbhaṭa -

Adverb -udbhaṭam -udbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria