Declension table of ?udbandhanī

Deva

FeminineSingularDualPlural
Nominativeudbandhanī udbandhanyau udbandhanyaḥ
Vocativeudbandhani udbandhanyau udbandhanyaḥ
Accusativeudbandhanīm udbandhanyau udbandhanīḥ
Instrumentaludbandhanyā udbandhanībhyām udbandhanībhiḥ
Dativeudbandhanyai udbandhanībhyām udbandhanībhyaḥ
Ablativeudbandhanyāḥ udbandhanībhyām udbandhanībhyaḥ
Genitiveudbandhanyāḥ udbandhanyoḥ udbandhanīnām
Locativeudbandhanyām udbandhanyoḥ udbandhanīṣu

Compound udbandhani - udbandhanī -

Adverb -udbandhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria