Declension table of ?udbandhana

Deva

NeuterSingularDualPlural
Nominativeudbandhanam udbandhane udbandhanāni
Vocativeudbandhana udbandhane udbandhanāni
Accusativeudbandhanam udbandhane udbandhanāni
Instrumentaludbandhanena udbandhanābhyām udbandhanaiḥ
Dativeudbandhanāya udbandhanābhyām udbandhanebhyaḥ
Ablativeudbandhanāt udbandhanābhyām udbandhanebhyaḥ
Genitiveudbandhanasya udbandhanayoḥ udbandhanānām
Locativeudbandhane udbandhanayoḥ udbandhaneṣu

Compound udbandhana -

Adverb -udbandhanam -udbandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria