Declension table of ?udbandhā

Deva

FeminineSingularDualPlural
Nominativeudbandhā udbandhe udbandhāḥ
Vocativeudbandhe udbandhe udbandhāḥ
Accusativeudbandhām udbandhe udbandhāḥ
Instrumentaludbandhayā udbandhābhyām udbandhābhiḥ
Dativeudbandhāyai udbandhābhyām udbandhābhyaḥ
Ablativeudbandhāyāḥ udbandhābhyām udbandhābhyaḥ
Genitiveudbandhāyāḥ udbandhayoḥ udbandhānām
Locativeudbandhāyām udbandhayoḥ udbandhāsu

Adverb -udbandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria