Declension table of ?udbandha

Deva

NeuterSingularDualPlural
Nominativeudbandham udbandhe udbandhāni
Vocativeudbandha udbandhe udbandhāni
Accusativeudbandham udbandhe udbandhāni
Instrumentaludbandhena udbandhābhyām udbandhaiḥ
Dativeudbandhāya udbandhābhyām udbandhebhyaḥ
Ablativeudbandhāt udbandhābhyām udbandhebhyaḥ
Genitiveudbandhasya udbandhayoḥ udbandhānām
Locativeudbandhe udbandhayoḥ udbandheṣu

Compound udbandha -

Adverb -udbandham -udbandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria