Declension table of ?udbalā

Deva

FeminineSingularDualPlural
Nominativeudbalā udbale udbalāḥ
Vocativeudbale udbale udbalāḥ
Accusativeudbalām udbale udbalāḥ
Instrumentaludbalayā udbalābhyām udbalābhiḥ
Dativeudbalāyai udbalābhyām udbalābhyaḥ
Ablativeudbalāyāḥ udbalābhyām udbalābhyaḥ
Genitiveudbalāyāḥ udbalayoḥ udbalānām
Locativeudbalāyām udbalayoḥ udbalāsu

Adverb -udbalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria