Declension table of ?udbaddha

Deva

NeuterSingularDualPlural
Nominativeudbaddham udbaddhe udbaddhāni
Vocativeudbaddha udbaddhe udbaddhāni
Accusativeudbaddham udbaddhe udbaddhāni
Instrumentaludbaddhena udbaddhābhyām udbaddhaiḥ
Dativeudbaddhāya udbaddhābhyām udbaddhebhyaḥ
Ablativeudbaddhāt udbaddhābhyām udbaddhebhyaḥ
Genitiveudbaddhasya udbaddhayoḥ udbaddhānām
Locativeudbaddhe udbaddhayoḥ udbaddheṣu

Compound udbaddha -

Adverb -udbaddham -udbaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria