Declension table of ?udbaddha

Deva

MasculineSingularDualPlural
Nominativeudbaddhaḥ udbaddhau udbaddhāḥ
Vocativeudbaddha udbaddhau udbaddhāḥ
Accusativeudbaddham udbaddhau udbaddhān
Instrumentaludbaddhena udbaddhābhyām udbaddhaiḥ udbaddhebhiḥ
Dativeudbaddhāya udbaddhābhyām udbaddhebhyaḥ
Ablativeudbaddhāt udbaddhābhyām udbaddhebhyaḥ
Genitiveudbaddhasya udbaddhayoḥ udbaddhānām
Locativeudbaddhe udbaddhayoḥ udbaddheṣu

Compound udbaddha -

Adverb -udbaddham -udbaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria