Declension table of udbāhu

Deva

MasculineSingularDualPlural
Nominativeudbāhuḥ udbāhū udbāhavaḥ
Vocativeudbāho udbāhū udbāhavaḥ
Accusativeudbāhum udbāhū udbāhūn
Instrumentaludbāhunā udbāhubhyām udbāhubhiḥ
Dativeudbāhave udbāhubhyām udbāhubhyaḥ
Ablativeudbāhoḥ udbāhubhyām udbāhubhyaḥ
Genitiveudbāhoḥ udbāhvoḥ udbāhūnām
Locativeudbāhau udbāhvoḥ udbāhuṣu

Compound udbāhu -

Adverb -udbāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria