Declension table of ?udbṛṃhaṇā

Deva

FeminineSingularDualPlural
Nominativeudbṛṃhaṇā udbṛṃhaṇe udbṛṃhaṇāḥ
Vocativeudbṛṃhaṇe udbṛṃhaṇe udbṛṃhaṇāḥ
Accusativeudbṛṃhaṇām udbṛṃhaṇe udbṛṃhaṇāḥ
Instrumentaludbṛṃhaṇayā udbṛṃhaṇābhyām udbṛṃhaṇābhiḥ
Dativeudbṛṃhaṇāyai udbṛṃhaṇābhyām udbṛṃhaṇābhyaḥ
Ablativeudbṛṃhaṇāyāḥ udbṛṃhaṇābhyām udbṛṃhaṇābhyaḥ
Genitiveudbṛṃhaṇāyāḥ udbṛṃhaṇayoḥ udbṛṃhaṇānām
Locativeudbṛṃhaṇāyām udbṛṃhaṇayoḥ udbṛṃhaṇāsu

Adverb -udbṛṃhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria