Declension table of ?udbṛṃhaṇa

Deva

MasculineSingularDualPlural
Nominativeudbṛṃhaṇaḥ udbṛṃhaṇau udbṛṃhaṇāḥ
Vocativeudbṛṃhaṇa udbṛṃhaṇau udbṛṃhaṇāḥ
Accusativeudbṛṃhaṇam udbṛṃhaṇau udbṛṃhaṇān
Instrumentaludbṛṃhaṇena udbṛṃhaṇābhyām udbṛṃhaṇaiḥ udbṛṃhaṇebhiḥ
Dativeudbṛṃhaṇāya udbṛṃhaṇābhyām udbṛṃhaṇebhyaḥ
Ablativeudbṛṃhaṇāt udbṛṃhaṇābhyām udbṛṃhaṇebhyaḥ
Genitiveudbṛṃhaṇasya udbṛṃhaṇayoḥ udbṛṃhaṇānām
Locativeudbṛṃhaṇe udbṛṃhaṇayoḥ udbṛṃhaṇeṣu

Compound udbṛṃhaṇa -

Adverb -udbṛṃhaṇam -udbṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria