Declension table of ?udañcita

Deva

NeuterSingularDualPlural
Nominativeudañcitam udañcite udañcitāni
Vocativeudañcita udañcite udañcitāni
Accusativeudañcitam udañcite udañcitāni
Instrumentaludañcitena udañcitābhyām udañcitaiḥ
Dativeudañcitāya udañcitābhyām udañcitebhyaḥ
Ablativeudañcitāt udañcitābhyām udañcitebhyaḥ
Genitiveudañcitasya udañcitayoḥ udañcitānām
Locativeudañcite udañcitayoḥ udañciteṣu

Compound udañcita -

Adverb -udañcitam -udañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria