Declension table of ?udaśvidvatā

Deva

FeminineSingularDualPlural
Nominativeudaśvidvatā udaśvidvate udaśvidvatāḥ
Vocativeudaśvidvate udaśvidvate udaśvidvatāḥ
Accusativeudaśvidvatām udaśvidvate udaśvidvatāḥ
Instrumentaludaśvidvatayā udaśvidvatābhyām udaśvidvatābhiḥ
Dativeudaśvidvatāyai udaśvidvatābhyām udaśvidvatābhyaḥ
Ablativeudaśvidvatāyāḥ udaśvidvatābhyām udaśvidvatābhyaḥ
Genitiveudaśvidvatāyāḥ udaśvidvatayoḥ udaśvidvatānām
Locativeudaśvidvatāyām udaśvidvatayoḥ udaśvidvatāsu

Adverb -udaśvidvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria