Declension table of ?udaśvidvat

Deva

NeuterSingularDualPlural
Nominativeudaśvidvat udaśvidvantī udaśvidvatī udaśvidvanti
Vocativeudaśvidvat udaśvidvantī udaśvidvatī udaśvidvanti
Accusativeudaśvidvat udaśvidvantī udaśvidvatī udaśvidvanti
Instrumentaludaśvidvatā udaśvidvadbhyām udaśvidvadbhiḥ
Dativeudaśvidvate udaśvidvadbhyām udaśvidvadbhyaḥ
Ablativeudaśvidvataḥ udaśvidvadbhyām udaśvidvadbhyaḥ
Genitiveudaśvidvataḥ udaśvidvatoḥ udaśvidvatām
Locativeudaśvidvati udaśvidvatoḥ udaśvidvatsu

Adverb -udaśvidvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria