Declension table of ?udaśvidvat

Deva

MasculineSingularDualPlural
Nominativeudaśvidvān udaśvidvantau udaśvidvantaḥ
Vocativeudaśvidvan udaśvidvantau udaśvidvantaḥ
Accusativeudaśvidvantam udaśvidvantau udaśvidvataḥ
Instrumentaludaśvidvatā udaśvidvadbhyām udaśvidvadbhiḥ
Dativeudaśvidvate udaśvidvadbhyām udaśvidvadbhyaḥ
Ablativeudaśvidvataḥ udaśvidvadbhyām udaśvidvadbhyaḥ
Genitiveudaśvidvataḥ udaśvidvatoḥ udaśvidvatām
Locativeudaśvidvati udaśvidvatoḥ udaśvidvatsu

Compound udaśvidvat -

Adverb -udaśvidvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria