Declension table of ?udayavatā

Deva

FeminineSingularDualPlural
Nominativeudayavatā udayavate udayavatāḥ
Vocativeudayavate udayavate udayavatāḥ
Accusativeudayavatām udayavate udayavatāḥ
Instrumentaludayavatayā udayavatābhyām udayavatābhiḥ
Dativeudayavatāyai udayavatābhyām udayavatābhyaḥ
Ablativeudayavatāyāḥ udayavatābhyām udayavatābhyaḥ
Genitiveudayavatāyāḥ udayavatayoḥ udayavatānām
Locativeudayavatāyām udayavatayoḥ udayavatāsu

Adverb -udayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria