Declension table of ?udayatuṅga

Deva

MasculineSingularDualPlural
Nominativeudayatuṅgaḥ udayatuṅgau udayatuṅgāḥ
Vocativeudayatuṅga udayatuṅgau udayatuṅgāḥ
Accusativeudayatuṅgam udayatuṅgau udayatuṅgān
Instrumentaludayatuṅgena udayatuṅgābhyām udayatuṅgaiḥ udayatuṅgebhiḥ
Dativeudayatuṅgāya udayatuṅgābhyām udayatuṅgebhyaḥ
Ablativeudayatuṅgāt udayatuṅgābhyām udayatuṅgebhyaḥ
Genitiveudayatuṅgasya udayatuṅgayoḥ udayatuṅgānām
Locativeudayatuṅge udayatuṅgayoḥ udayatuṅgeṣu

Compound udayatuṅga -

Adverb -udayatuṅgam -udayatuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria