Declension table of ?udayataṭa

Deva

MasculineSingularDualPlural
Nominativeudayataṭaḥ udayataṭau udayataṭāḥ
Vocativeudayataṭa udayataṭau udayataṭāḥ
Accusativeudayataṭam udayataṭau udayataṭān
Instrumentaludayataṭena udayataṭābhyām udayataṭaiḥ udayataṭebhiḥ
Dativeudayataṭāya udayataṭābhyām udayataṭebhyaḥ
Ablativeudayataṭāt udayataṭābhyām udayataṭebhyaḥ
Genitiveudayataṭasya udayataṭayoḥ udayataṭānām
Locativeudayataṭe udayataṭayoḥ udayataṭeṣu

Compound udayataṭa -

Adverb -udayataṭam -udayataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria