Declension table of ?udayarkṣa

Deva

NeuterSingularDualPlural
Nominativeudayarkṣam udayarkṣe udayarkṣāṇi
Vocativeudayarkṣa udayarkṣe udayarkṣāṇi
Accusativeudayarkṣam udayarkṣe udayarkṣāṇi
Instrumentaludayarkṣeṇa udayarkṣābhyām udayarkṣaiḥ
Dativeudayarkṣāya udayarkṣābhyām udayarkṣebhyaḥ
Ablativeudayarkṣāt udayarkṣābhyām udayarkṣebhyaḥ
Genitiveudayarkṣasya udayarkṣayoḥ udayarkṣāṇām
Locativeudayarkṣe udayarkṣayoḥ udayarkṣeṣu

Compound udayarkṣa -

Adverb -udayarkṣam -udayarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria