Declension table of udayapura

Deva

NeuterSingularDualPlural
Nominativeudayapuram udayapure udayapurāṇi
Vocativeudayapura udayapure udayapurāṇi
Accusativeudayapuram udayapure udayapurāṇi
Instrumentaludayapureṇa udayapurābhyām udayapuraiḥ
Dativeudayapurāya udayapurābhyām udayapurebhyaḥ
Ablativeudayapurāt udayapurābhyām udayapurebhyaḥ
Genitiveudayapurasya udayapurayoḥ udayapurāṇām
Locativeudayapure udayapurayoḥ udayapureṣu

Compound udayapura -

Adverb -udayapuram -udayapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria