Declension table of ?udayanīya

Deva

MasculineSingularDualPlural
Nominativeudayanīyaḥ udayanīyau udayanīyāḥ
Vocativeudayanīya udayanīyau udayanīyāḥ
Accusativeudayanīyam udayanīyau udayanīyān
Instrumentaludayanīyena udayanīyābhyām udayanīyaiḥ udayanīyebhiḥ
Dativeudayanīyāya udayanīyābhyām udayanīyebhyaḥ
Ablativeudayanīyāt udayanīyābhyām udayanīyebhyaḥ
Genitiveudayanīyasya udayanīyayoḥ udayanīyānām
Locativeudayanīye udayanīyayoḥ udayanīyeṣu

Compound udayanīya -

Adverb -udayanīyam -udayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria