Declension table of udayana

Deva

NeuterSingularDualPlural
Nominativeudayanam udayane udayanāni
Vocativeudayana udayane udayanāni
Accusativeudayanam udayane udayanāni
Instrumentaludayanena udayanābhyām udayanaiḥ
Dativeudayanāya udayanābhyām udayanebhyaḥ
Ablativeudayanāt udayanābhyām udayanebhyaḥ
Genitiveudayanasya udayanayoḥ udayanānām
Locativeudayane udayanayoḥ udayaneṣu

Compound udayana -

Adverb -udayanam -udayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria