Declension table of ?udayakara

Deva

MasculineSingularDualPlural
Nominativeudayakaraḥ udayakarau udayakarāḥ
Vocativeudayakara udayakarau udayakarāḥ
Accusativeudayakaram udayakarau udayakarān
Instrumentaludayakareṇa udayakarābhyām udayakaraiḥ udayakarebhiḥ
Dativeudayakarāya udayakarābhyām udayakarebhyaḥ
Ablativeudayakarāt udayakarābhyām udayakarebhyaḥ
Genitiveudayakarasya udayakarayoḥ udayakarāṇām
Locativeudayakare udayakarayoḥ udayakareṣu

Compound udayakara -

Adverb -udayakaram -udayakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria