Declension table of ?udayānta

Deva

NeuterSingularDualPlural
Nominativeudayāntam udayānte udayāntāni
Vocativeudayānta udayānte udayāntāni
Accusativeudayāntam udayānte udayāntāni
Instrumentaludayāntena udayāntābhyām udayāntaiḥ
Dativeudayāntāya udayāntābhyām udayāntebhyaḥ
Ablativeudayāntāt udayāntābhyām udayāntebhyaḥ
Genitiveudayāntasya udayāntayoḥ udayāntānām
Locativeudayānte udayāntayoḥ udayānteṣu

Compound udayānta -

Adverb -udayāntam -udayāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria