Declension table of ?udayānta

Deva

MasculineSingularDualPlural
Nominativeudayāntaḥ udayāntau udayāntāḥ
Vocativeudayānta udayāntau udayāntāḥ
Accusativeudayāntam udayāntau udayāntān
Instrumentaludayāntena udayāntābhyām udayāntaiḥ udayāntebhiḥ
Dativeudayāntāya udayāntābhyām udayāntebhyaḥ
Ablativeudayāntāt udayāntābhyām udayāntebhyaḥ
Genitiveudayāntasya udayāntayoḥ udayāntānām
Locativeudayānte udayāntayoḥ udayānteṣu

Compound udayānta -

Adverb -udayāntam -udayāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria